Wednesday 29 August 2012

श्री गणेश सहस्त्रनामावली

श्री गणेश सहस्त्रनामावली



|| श्री गणपति सहस्रनामावली

ॐ गणपतये नमः ॥

ॐ गणेश्वराय नमः ॥

ॐ गणक्रीडाय नमः ॥

ॐ गणनाथाय नमः ॥

ॐ गणाधिपाय नमः ॥

ॐ एकदंष्ट्राय नमः ॥

ॐ वक्रतुण्डाय नमः ॥

ॐ गजवक्त्राय नमः ॥

ॐ मदोदराय नमः ॥

ॐ लम्बोदराय नमः ॥

ॐ धूम्रवर्णाय नमः ॥

ॐ विकटाय नमः ॥

ॐ विघ्ननायकाय नमः ॥

ॐ सुमुखाय नमः ॥

ॐ दुर्मुखाय नमः ॥

ॐ बुद्धाय नमः ॥

ॐ विघ्नराजाय नमः ॥

ॐ गजाननाय नमः ॥

ॐ भीमाय नमः ॥

ॐ प्रमोदाय नमः ॥

ॐ आनन्दाय नमः ॥

ॐ सुरानन्दाय नमः ॥

ॐ मदोत्कटाय नमः ॥

ॐ हेरम्बाय नमः ॥

ॐ शम्बराय नमः ॥

ॐ शम्भवे नमः ॥

ॐ लम्बकर्णाय नमः ॥

ॐ महाबलाय नमः ॥

ॐ नन्दनाय नमः ॥

ॐ अलम्पटाय नमः ॥

ॐ भीमाय नमः ॥

ॐ मेघनादाय नमः ॥

ॐ गणञ्जयाय नमः ॥

ॐ विनायकाय नमः ॥

ॐ विरूपाक्षाय नमः ॥

ॐ धीराय नमः ॥

ॐ शूराय नमः ॥

ॐ वरप्रदाय नमः ॥

ॐ महागणपतये नमः ॥

ॐ बुद्धिप्रियाय नमः ॥

ॐ क्षिप्रप्रसादनाय नमः ॥

ॐ रुद्रप्रियाय नमः ॥

ॐ गणाध्यक्षाय नमः ॥

ॐ उमापुत्राय नमः ॥

ॐ अघनाशनाय नमः ॥

ॐ कुमारगुरवे नमः ॥

ॐ ईशानपुत्राय नमः ॥

ॐ मूषकवाहनाय नमः ॥

ॐ सिद्धिप्रदाय नमः ॥

ॐ सिद्धिपतये नमः ॥

ॐ सिद्ध्यै नमः ॥

ॐ सिद्धिविनायकाय नमः ॥

ॐ विघ्नाय नमः ॥

ॐ तुङ्गभुजाय नमः ॥

ॐ सिंहवाहनाय नमः ॥

ॐ मोहिनीप्रियाय नमः ॥

ॐ कटिंकटाय नमः ॥

ॐ राजपुत्राय नमः ॥

ॐ शकलाय नमः ॥

ॐ सम्मिताय नमः ॥

ॐ अमिताय नमः ॥

ॐ कूश्माण्डगणसम्भूताय नमः ॥

ॐ दुर्जयाय नमः ॥

ॐ धूर्जयाय नमः ॥

ॐ अजयाय नमः ॥

ॐ भूपतये नमः ॥

ॐ भुवनेशाय नमः ॥

ॐ भूतानां पतये नमः ॥

ॐ अव्ययाय नमः ॥

ॐ विश्वकर्त्रे नमः ॥

ॐ विश्वमुखाय नमः ॥

ॐ विश्वरूपाय नमः ॥

ॐ निधये नमः ॥

ॐ घृणये नमः ॥

ॐ कवये नमः ॥

ॐ कवीनामृषभाय नमः ॥

ॐ ब्रह्मण्याय नमः ॥

ॐ ब्रह्मणस्पतये नमः ॥

ॐ ज्येष्ठराजाय नमः ॥

ॐ निधिपतये नमः ॥

ॐ निधिप्रियपतिप्रियाय नमः ॥

ॐ हिरण्मयपुरान्तस्थाय नमः ॥

ॐ सूर्यमण्डलमध्यगाय नमः ॥

ॐ कराहतिध्वस्तसिन्धुसलिलाय नमः ॥

ॐ पूषदन्तभृते नमः ॥

ॐ उमाङ्गकेळिकुतुकिने नमः ॥

ॐ मुक्तिदाय नमः ॥

ॐ कुलपालकाय नमः ॥

ॐ किरीटिने नमः ॥

ॐ कुण्डलिने नमः ॥

ॐ हारिणे नमः ॥

ॐ वनमालिने नमः ॥

ॐ मनोमयाय नमः ॥

ॐ वैमुख्यहतदृश्यश्रियै नमः ॥

ॐ पादाहत्याजितक्षितये नमः ॥

ॐ सद्योजाताय नमः ॥

ॐ स्वर्णभुजाय नमः ॥

ॐ मेखलिने नमः ॥

ॐ दुर्निमित्तहृते नमः ॥

ॐ दुस्स्वप्नहृते नमः ॥

ॐ प्रहसनाय नमः ॥

ॐ गुणिने नमः ॥

ॐ नादप्रतिष्ठिताय नमः ॥

ॐ सुरूपाय नमः ॥

ॐ सर्वनेत्राधिवासाय नमः ॥

ॐ वीरासनाश्रयाय नमः ॥

ॐ पीताम्बराय नमः ॥

ॐ खड्गधराय नमः ॥

ॐ खण्डेन्दुकृतशेखराय नमः ॥

ॐ चित्राङ्कश्यामदशनाय नमः ॥

ॐ फालचन्द्राय नमः ॥

ॐ चतुर्भुजाय नमः ॥

ॐ योगाधिपाय नमः ॥

ॐ तारकस्थाय नमः ॥

ॐ पुरुषाय नमः ॥

ॐ गजकर्णकाय नमः ॥

ॐ गणाधिराजाय नमः ॥

ॐ विजयस्थिराय नमः ॥

ॐ गणपतये नमः ॥

ॐ ध्वजिने नमः ॥

ॐ देवदेवाय नमः ॥

ॐ स्मरप्राणदीपकाय नमः ॥

ॐ वायुकीलकाय नमः ॥

ॐ विपश्चिद्वरदाय नमः ॥

ॐ नादाय नमः ॥

ॐ नादभिन्नवलाहकाय नमः ॥

ॐ वराहवदनाय नमः ॥

ॐ मृत्युञ्जयाय नमः ॥

ॐ व्याघ्राजिनाम्बराय नमः ॥

ॐ इच्छाशक्तिधराय नमः ॥

ॐ देवत्रात्रे नमः ॥

ॐ दैत्यविमर्दनाय नमः ॥

ॐ शम्भुवक्त्रोद्भवाय नमः ॥

ॐ शम्भुकोपघ्ने नमः ॥

ॐ शम्भुहास्यभुवे नमः ॥

ॐ शम्भुतेजसे नमः ॥

ॐ शिवाशोकहारिणे नमः ॥

ॐ गौरीसुखावहाय नमः ॥

ॐ उमाङ्गमलजाय नमः ॥

ॐ गौरीतेजोभुवे नमः ॥

ॐ स्वर्धुनीभवाय नमः ॥

ॐ यज्ञकायाय नमः ॥

ॐ महानादाय नमः ॥

ॐ गिरिवर्ष्मणे नमः ॥

ॐ शुभाननाय नमः ॥

ॐ सर्वात्मने नमः ॥

ॐ सर्वदेवात्मने नमः ॥

ॐ ब्रह्ममूर्ध्ने नमः ॥

ॐ ककुप्छ्रुतये नमः ॥

ॐ ब्रह्माण्डकुम्भाय नमः ॥

ॐ चिद्व्योमफालाय नमः ॥

ॐ सत्यशिरोरुहाय नमः ॥

ॐ जगज्जन्मलयोन्मेषनिमेषाय नमः ॥

ॐ अग्न्यर्कसोमदृशे नमः ॥

ॐ गिरीन्द्रैकरदाय नमः ॥

ॐ धर्माय नमः ॥

ॐ धर्मिष्ठाय नमः ॥

ॐ सामबृंहिताय नमः ॥

ॐ ग्रहर्क्षदशनाय नमः ॥

ॐ वाणीजिह्वाय नमः ॥

ॐ वासवनासिकाय नमः ॥

ॐ कुलाचलांसाय नमः ॥

ॐ सोमार्कघण्टाय नमः ॥

ॐ रुद्रशिरोधराय नमः ॥

ॐ नदीनदभुजाय नमः ॥

ॐ सर्पाङ्गुळिकाय नमः ॥

ॐ तारकानखाय नमः ॥

ॐ भ्रूमध्यसंस्थितकराय नमः ॥

ॐ ब्रह्मविद्यामदोत्कटाय नमः ॥

ॐ व्योमनाभाय नमः ॥

ॐ श्रीहृदयाय नमः ॥

ॐ मेरुपृष्ठाय नमः ॥

ॐ अर्णवोदराय नमः ॥

ॐ कुक्षिस्थयक्षगन्धर्वरक्षः-

किन्नरमानुषाय नमः ॥


No comments:

Post a Comment